The Gaṇeśa Sahasranāma presents 1,000 names of Lord Gaṇeśa, chanted and explained by Ram Karan Sharma, editor of the 1993 reprint edition of the Gaṇeśa Purāṇa (Nag Publishers). Names are shown here in the nominative case.
Ram Karan Sharma was recorded in San Francisco beginning in September, 2005, and continuing through 2007. The audio segments were very lightly edited to eliminate background noise, false starts, and interruptions. In cases where more than one audio take was available, the final form may be a composite edited to provide the most clear version.
Introduction to the Gaṇeśa Sahasranāma (6:29) | Brief introduction to sahasranāmas as a form of scripture. There are two major variants of the Gaṇeśa Sahasranāma, with minor variants of each form. The version chanted here is given in the commentary by Bhāskararāya, which is based on Gaṇeśa Purāṇa (I.46). |
Invocation verses (4:28) | Invocation to Lord Gaṇeśa and to the Guru. |
Gaṇeśa Sahasranāma Chanted (complete) (52:41, 49.4 MB, 128kb mp3) | Complete text as given by Bhāskararāya, with phalaśruti and supplemental closing material. |
Preliminary remarks by the commentator Bhāskararāya (4:09) | Bhāskararāya titles his commentary “Khadyota”, which means either “firefly” or “sun.” Because it is brief, it may seem like a firefly, but to devotees it is like the sun. |
Introductory verses of the stotra (5:54) | The story of how Gaṇeśa revealed his thousand names to Śiva. |
Verse 6: Names Begin (11:44) | Names 1-8: Gaṇeśvaraḥ, Gaṇakrīḍaḥ, Gaṇanāthaḥ, Gaṇādhipaḥ, Ekadaṁṣṭraḥ, Vakratuṇḍaḥ, Gajavaktraḥ, Mahodaraḥ [ chant this verse | view text ] |
Verse 7 (10:01) | Names 9-17: Lambodaraḥ, Dhūmravarṇaḥ, Vikaṭaḥ, Vighnanāyakaḥ, Sumukhaḥ, Durmukhaḥ, Buddhaḥ, Vighnarājaḥ, Gajānanaḥ [ chant this verse | view text ] |
Verse 8 (11:27) | Names 18-27: Bhīmaḥ, Pramodaḥ, Āmodaḥ, Surānandaḥ, Madotkaṭaḥ, Herambaḥ, Śambaraḥ, Śambhuḥ, Lambakarṇaḥ, Mahābalaḥ |
Verse 9 (6:45) | Names 28-36: Nandanaḥ, Alampaṭaḥ, Abhīruḥ, Meghanādaḥ, Gaṇañjayaḥ, Vināyakaḥ, Virūpākṣaḥ, Dhīrasūraḥ, Varapradaḥ |
Verse 10 (9:51) | Names 37-43: Mahāgaṇapatiḥ, Buddhipriyaḥ, Kṣipraprasādanaḥ, Rudrapriyaḥ, Gaṇādhyakṣaḥ, Umāputraḥ, Aghanāśanaḥ |
Verse 11 (8:47) | Names 44-50: Kumāraguruḥ, Īśānaputraḥ, Mūṣakavāhanaḥ, Siddhipriyaḥ, Siddhipatiḥ, Siddhaḥ, Siddhivināyakaḥ |
Verse 12 (18:04) | Names 51-59: Avighnaḥ, Tumburuḥ, Siṁhavāhanaḥ, Mohinīpriyaḥ, Kaṭaṅkaṭaḥ, Rājaputraḥ, Śālakaḥ, Sammitaḥ, Amitaḥ |
Verse 13 (6:52) | Names 60-67: Kūṣmaṇḍasāmasambhūtiḥ, Durjayaḥ, Dhūrjayaḥ, Jayaḥ, Bhūpatiḥ, Bhuvanapatiḥ, Bhūtānāṁpatiḥ, Avyayaḥ |
Verse 14 (10:02) | Names 68-76: Viśvakartā, Viśvamukhaḥ, Viśvarūpaḥ, Nidhiḥ, Ghṛṇiḥ, Kaviḥ, Kavīnāmṛṣabhaḥ, Brahmaṇāṁpatiḥ, Brahmaṇaspatiḥ |
Verse 15 (9:10) | Names 77-81: Jyeṣṭharājaḥ, Nidhipatiḥ, Nidhipriyapatipriyaḥ, Hiraṇmayapurāntaḥsthaḥ, Sūryamaṇḍalamadhyagaḥ |
Verse 16 (6:57) | Names 82-86: Karāhatidhvastasindhusalilaḥ, Pūṣadantabhit, Umāṅkakelikutukī, Muktidaḥ, Kulapālanaḥ |
Verse 17 (9:29) | Names 87-93: Kirīṭī, Kuṇḍalī, Hārī, Vanamālī, Manomayaḥ, Vaimukhyahatadaityaśriḥ, Pādāhātijitakṣitiḥ |
Verse 18 (12:29) | Names 94-99: Sadyojātasvarṇamuñjamekhalī, Durnimittahṛt, Duḥsvapnahṛt, Prasahanaḥ, Gunī, Nādapratiṣṭhitaḥ |
Verse 19 (6:49) | Names 100-105: Surūpaḥ, Sarvanetrādhivāsaḥ, Vīrāsanāśrayaḥ, Pītāmbaraḥ, Khaṇḍaradaḥ, Khaṇḍendukṛtaśekharaḥ |
Verse 20 (7:18) | Names 106-112: Citrāṅkaśyāmadaśanaḥ, Bhālachandraḥ, Chaturbhujaḥ, Yogādhipaḥ, Tārakasthaḥ, Pūrūṣaḥ, Gajakarṇakaḥ |
Verse 21 (5:51) | Names 113-118: Gaṇādhirājaḥ, Vijayasthiraḥ, Gajapatidhvajī, Devadevaḥ, Smaraprāṇadīpakaḥ, Vāyukīlakaḥ |
Verse 22 (5:10) | Names 119-123: Vipaścidvaradaḥ, Nādonnādabhinnabalāhakaḥ, Varāharadanaḥ, Mṛtyuñjayaḥ, Vyāghrājināmbaraḥ |
Verse 23 (5:32) | Names 124-129: Icchāśaktidharaḥ, Devatrātā, Daityavimardanaḥ, Śambhuvaktrodbhavaḥ, Śambhukopahā, Śambhuhāsyabhūḥ |
Verse 24 (8:52) | Names 130-135: Śambhutejāḥ, Śivāśokahārī, Gaurīsukhāvahaḥ, Umāṅgamalajaḥ, Gaurītejobhūḥ, Svardhunībhavaḥ |
Verse 25 (8:31) | Names 136-143: Yajñakāyaḥ, Mahānādaḥ, Girivarṣmā, Śubhānanaḥ, Sarvātmā, Sarvadevātmā, Brahmamūrdhā, Kakupśrutiḥ |
Verse 26 (6:23) | Names 144-148: Brahmāṇḍakumbhaḥ, Cidvyomabhālaḥ, Satyaśiroruhaḥ, Jagajjanmalayonmeṣanimeṣaḥ, Agnyarkasomadṛk |
Verse 27 (12:19) | Names 149-154: Girīndraikaradaḥ, Dharmādharmoṣṭhaḥ, Sāmabṛṁhitaḥ, Graharkṣadaśanaḥ, Vāṇījihvaḥ, Vāsavanāsikaḥ |
Verse 28 (8:50) | Names 155-160: Kulācalāṁsaḥ, Somārkaghaṇṭaḥ, Rudraśirodharaḥ, Nadīnadabhujaḥ, Sarpāṅgulīkaḥ, Tārakānakhaḥ |
Verse 29 (15:31) | Names 161-166: Bhrūmadhyasaṁsthitakaraḥ, Brahmavidyāmadotkaṭaḥ, Vyomanābhiḥ, Śrīhṛdayaḥ, Merupṛṣṭhaḥ, Arṇavodaraḥ |
Verse 30 (6:50) | Names 167-171: Kukṣisthayakṣagandharvarakṣaḥkinnaramānuṣaḥ, Pṛthvīkaṭiḥ, Sṛṣṭiliṅgaḥ, Śailoruḥ, Dasrajānukaḥ |
Verse 31 (9:15) | Names 172-177: Pātālajaṅghaḥ, Munipāt, Kālāṅguṣṭhaḥ, Trayītanuḥ, Jyotirmaṇḍalalāṅgūlaḥ, Hṛdayālānaniścalaḥ |
Verse 32 (10:35) | Names 178-180: Hṛtpadmakarnikāśāliviyatkelisarovaraḥ, Sadbhaktadhyānanigaḍaḥ, Pūjāvārīnivāritaḥ |
Verse 33 (6:44) | Names 181-190: Pratāpī, Kaśyapasutaḥ, Gaṇapaḥ, Viṣṭapī, Balī, Yaśasvī, Dhārmikaḥ, Svojaḥ, Prathamaḥ, Prathameśvaraḥ |
Verse 34 (3:38) | Names 191-194: Cintāmaṇidvīpapatiḥ, Kalpadrumavanālayaḥ, Ratnamaṇḍapamadhyasthaḥ, Ratnasiṁhāsanāśrayaḥ |
Verses 35 and 36 (5:14) | Names 195-202: (v. 35) Tīvrāśirodhṛtapadaḥ, Jvālinīmaulilālitaḥ, Nandānanditapīṭhaśrīḥ, Bhogadābhūṣitāsanaḥ; (v. 36) Sakāmadāyinīpīṭhaḥ, Sphuradugrāsanāśrayaḥ, Tejovatīśiroratnaṁ, Satyānityāvataṁsitaḥ |
Verse 37 (9:18) | Names 203-206: Savighnanāśinīpīṭhaḥ, Sarvaśaktyambujāśrayaḥ, Lipipadmāsanādhāraḥ, Vahṇidhāmatrayāśrayaḥ |
Verse 38 (6:59) | Names 207-213: Unnataprapadaḥ, Gūḍhagulphaḥ, Saṁvṛtapārṣṇikaḥ, Pīnajaṅghaḥ, Śliṣṭajānuḥ, Sthūloruḥ, Pronnamatkaṭiḥ |
Verse 39 (6:10) | Names 214-221: Nimnanābhiḥ, Sthūlakukṣiḥ, Pīnavakṣā, Bṛhadbhujaḥ, Pīnaskandhaḥ, Kambukaṇṭhaḥ, Lamboṣṭhaḥ, Lambanāsikaḥ |
Verse 47 (7:39) | Names: Ikṣucāpadharaḥ, Śūlī, Cakrapāṇiḥ, Sarojabhṛt, Pāśī, Dhṛtotpalaḥ, Śālī, Mañjarībhṛt, Svadantabhṛt |
Keywords: Ganesha Sahasranama / Ganesa / Ganapati / Ganesh / Sahasranaama /Ganapati Sahasranama Thousand names of Lord Ganesha / Lord Ganesh 1000 names / Ganesasahasranamastotram / Stotra / Stotram / Ram Karan Sharma / Bhaskararaya / Sanskrit audio recordings / chant on streaming audio / Ganesha stotra audio / phalaśruti / phalashruti / phalasruti